|| वसुधैव कुटुम्बकम्' || THE WORLD IS ONE FAMILY
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ 7 ॥
न अन्तः प्रज्ञम् न बहिस् प्रज्ञम् न उभयतः प्रज्ञम् न प्रज्ञानघनम् न प्रज्ञम् न अप्रज्ञम् ।
अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एक आत्म प्रत्यय सारम् प्र पञ्च उपशमम् शान्तम् शिवम् अद्वैतम् चतुर्थम् मन्यन्ते स आत्मा स विज्ञेयः
English translation :
Neither inward knowable, nor outward; not knowable from both ways. Neither unknown, nor knowable, nor unknowable. Invisible, non-interact-able, incomprehensible, not having any characteristics, inconceivable, non-mentionable, the substance of the conception of the single self, end point (of all), peaceful, auspicious, non-dual, deemed as fourth, he is self (Atma), he is to be known.
मराठी रूपांतर :
ना अंतर्बाह्य, ना जाणता; दोन्ही मार्गांनी कळत नाही. ना अज्ञात, ना जाणता, ना अनोळखी. अदृश्य, परस्परसंवाद-सक्षम, अगम्य, कोणतीही वैशिष्ठ्ये नसलेले, अकल्पनीय, उल्लेख न करण्याजोगे, एकल स्वत्वाच्या संकल्पनेचा पदार्थ, शेवटचा बिंदू (सर्वांचा), शांत, शुभ, द्वैत नसलेला, चौथा मानला जाणारा, तो स्वत: (आत्मा) आहे, त्याला ओळखायचे आहे.
Nā antarbāhya, nā jāṇatā; dōnhī mārgānnī kaḷata nāhī. Nā ajñāta, nā jāṇatā, nā anōḷakhī. Adr̥śya, parasparasanvāda-sakṣama, agamya, kōṇatīhī vaiśiṣṭhyē nasalēlē, akalpanīya, ullēkha na karaṇyājōgē, ēkala svatvācyā saṅkalpanēcā padārtha, śēvaṭacā bindū (sarvān̄cā), śānta, śubha, dvaita nasalēlā, cauthā mānalā jāṇārā, tō svata: (Ātmā) āhē, tyālā ōḷakhāyacē āhē.
हिंदी अनुवाद :
न भीतर जानने योग्य, न बाहर जानने योग्य; दोनों तरफ से जानने योग्य नहीं. न अज्ञात, न ज्ञेय, न अज्ञेय। अदृश्य, गैर-संवाद योग्य, समझ से बाहर, कोई विशेषता नहीं, अकल्पनीय, गैर-उल्लेखनीय, एकल स्व की अवधारणा का सार, अंतिम बिंदु (सभी का), शांतिपूर्ण, शुभ, गैर-द्वैत, चौथे के रूप में समझा जाता है। वह स्वयं (आत्मा) है, उसे जानना है।
Comments
Post a Comment