|| वसुधैव कुटुम्बकम्' || THE WORLD IS ONE FAMILY नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ 7 ॥ न अन्तः प्रज्ञम् न बहिस् प्रज्ञम् न उभयतः प्रज्ञम् न प्रज्ञानघनम् न प्रज्ञम् न अप्रज्ञम् । अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एक आत्म प्रत्यय सारम् प्र पञ्च उपशमम् शान्तम् शिवम् अद्वैतम् चतुर्थम् मन्यन्ते स आत्मा स विज्ञेयः English translation : Neither inward knowable, nor outward; not knowable from both ways. Neither unknown, nor knowable, nor unknowable. Invisible, non-interact-able, incomprehensible, not having any characteristics, inconceivable, non-mentionable, the substance of the conception of the single self, end point (of all), peaceful, auspicious, non-dual, deemed as fourth, he is self (Atma), he is to be known. मराठी रूपांतर : ना अंतर्बाह्य, ना जाणता; दोन्ही मार्गां...